SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ खिप्पं न सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे । समिच्च लोयं समया महेसी, अप्पाणरक्खी चरेऽप्पमत्तो ।। १० ।। क्षिप्रं न शक्नोति विवेकमेतुं, तस्मात्समुत्थाय प्रहाय कामान् । समेत्य लोकं समतया महर्षिः, आत्मरक्षी चरेदप्रमत्तः ।। १० ।। संस्कृत : मूल: मुहं मुहं मोहगुणे जयन्तं, अणेगरूवा समणं चरन्तं । फासा फुसन्ति असमंजसं च, न तेसिं भिक्खू मणसा पउस्से ।। ११ ।। मुहुर्मुहुर्मोहगुणान् जयन्तं, अनेकरूपाः श्रमणं चरन्तम् । स्पर्शाः स्पृशन्त्यसमंजसं च, न तेषु भिक्षुर्मनसा प्रदुष्येत् ।। ११ ।। संस्कृत : मूल : मंदा य फासा बहु-लोहणिज्जा, तहप्पगारेसु मणं न कुज्जा । रक्खिज्ज कोहं विणएज्ज माणं, मायं न सेवेज्ज पहेज लोहं ।। १२ ।। मन्दाश्च स्पर्शा बहुलोभनीयाः, तथा प्रकारेषु मनो न कुर्यात् । रक्षेत्क्रोधं विनयेत् मानं, मायां न सेवेत प्रजह्याल्लोभम् ।। १२ ।। संस्कृत : जे संखया तुच्छ परप्पवाई, ते पिज्ज-दोसाणुगया परज्झा । एए अहम्मे त्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेउ ।। १३ ।। त्ति बेमि। ये संस्कृतास्तुच्छपरप्रवादिनः, ते प्रेमद्वेषानुगताः परवशाः । एतेऽधर्मा इति जुगुप्समानः, कांक्षेत् गुणान् यावच्छरीरभेदः ।। १३ ।। इति ब्रवीमि। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy