SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ मूल : अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए कए, जलयराणं अंतरं ।। १७७ ।। अनन्तकालमुत्कृष्टम्, अन्तर्मुहूर्तं जघन्यकम् । वित्यक्ते स्वके काये, जलचराणामन्तरम् ।। १७७ ।। संस्कृत : मूल : एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।। १७८ ।। एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः ।। १७८ ।। संस्कृत : मूल : चउप्पया य परिसप्पा, दुविहा थलयरा भवे ।। चउप्पया चउविहा, ते मे कित्तयओ सुण ।। १७६ ।। चतुष्पदाश्च परिसर्पाः, द्विविधाः स्थलचरा भवेयुः ।। चतुष्पदाश्चतुर्विधाः, तान् मे कीर्तयतः श्रृणु ।। १७६ ।। संस्कृत : मूल : एगखुरा दुखुरा चेव, गंडीपय सणप्पया। हयमाई गोणमाई, गयमाई सीहमाइणो ।। १८० ।। एकखुरा द्विखुराश्चैव, गण्डीपदाः सनखपदाः । हयादयो गोणादयः, गजादयः सिंहादयः ।। १८०।। संस्कृत : मूल : भुओरगपरिसप्पा य, परिसप्पा दुविहा भवे । गोहाई अहिमाई य, एक्केक्का गहा भवे ।। १८१ ।। भुजपरिसर्पा उरःपरिसाश्च, परिसर्पा द्विविधा भवेयुः । गोधादयोऽह्यादयश्च, एकैकका अनेकधा भवेयुः ।। १८१।। संस्कृत मूल : लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । इत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।। १८२ ।। लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः। इतः कालविभागन्तु, तेषां वक्ष्यामि चतुर्विधम् ।। १८२ ।। संस्कृत : ८१८ उत्तराध्ययन सूत्र MAN
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy