SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ मूल : दुविहा ते भवे तिविहा, जलयरा थलयरा तहा। नहयरा य बोधव्वा, तेसिं भेए सुणेह मे ।। १७१।। द्विविधास्ते भवेयुस्त्रिविधाः, जलचराः स्थलचरास्तथा । नभश्चराश्च बोद्धव्याः, तेषां भेदान् श्रृणुत मे ।। १७१।। संस्कृत : मूल : मच्छा य कच्छभा य, गाहा य मगरा तहा। सुंसुमारा य बोधव्वा, पंचहा जलयराहिया ।। १७२ ।। मत्स्याश्च कच्छपाश्च, ग्राहाश्च मकरास्तथा। सुसुमाराश्च बोद्धव्याः, पञ्चधा जलचरा आख्याताः ।। १७२।। संस्कृत : मूल : लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया। इत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।। १७३ ।। लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । इतः कालविभागन्तु, तेषां वक्ष्यामि चतुर्विधम् ।। १७३ ।। संस्कृत : मूल : संतइं पप्प णाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य ।। १७४ ।। सन्ततिं प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ।। १७४ ।। संस्कृत : एगा य पुब्बकोडी, उक्कोसेण वियाहिया । आउठिई जलयराणं, अंतोमुहुत्तं जहनिया ।। १७५ ।। एका च पूर्वकोटी, उत्कर्षेण व्याख्याता । आयुः स्थितिर्जलचराणाम्, अन्तर्मुहूर्तं जघन्यका ।। १७५ ।। संस्कृत : मूल : पुवकोडिपुहुत्तं तु, उक्कोसेण वियाहिया । कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं ।। १७६ ।। पूर्वको टिपृथक्त्वन्तु, उत्कर्षेण व्याख्याता। कायस्थितिर्जलचराणाम्, अन्तर्मुहूर्तं जघन्यका ।। १७६ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy