SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ LF ww 茶山水国画米蛋 our Lov मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ५४ सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठई । निव्वाणं परमं जाइ, घयसित्तिव्व पावए ।। १२ ।। शुद्धिः ऋजुभूतस्य, धर्मः शुद्धस्य तिष्ठति । निर्वाणं परमं याति, घृतसिक्तः इव पावकः ।। १२ ।। विगिंच कम्मुणो हेउं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्ढं पक्कमई दिसं ।। १३ ।। वेविग्धि कर्मणो हेतुं, यशः संचिनु क्षान्त्या । पार्थिवं शरीरं हित्वा, ऊर्ध्वां प्रक्रामति दिशम् ।। १३ ।। विसालिसेहिं सीलेहिं, जक्खा उत्तर-उत्तरा । महासुक्का व दिप्पंता, मन्नंता अपुणच्चवं ।। १४ ।। विसदृशैः शीलैः, यक्षाः उत्तरोत्तराः । महाशुक्ला इव दीप्यमानाः, मन्यमाना अपुनश्च्यवम् ।। १४ ।। अप्पिया देवकामाणं, कामरूव-1 - विउब्विणो । उड्ढं कप्पेसु चिट्ठन्ति, पुव्वा वाससया बहू ।। १५ ।। अर्पिता देवकामानां, कामरूप-विकरणाः । ऊर्ध्वं कल्पेषु तिष्ठन्ति, पूर्वाणि वर्षशतानि बहूनि ।। १५ ।। तत्थ टिच्चा जहाठाणं, जक्खा आउक्खए चुया । उवेन्ति माणुसिं जोणिं, से दसंगे ऽभिजायए ।। १६ ।। तत्र स्थित्वा यथास्थानं, यक्षा आयुक्षये च्युताः । उपयान्ति मानुषीं योनिम्, स दशांगो ऽभिजायते ।। १६ ।। खेत्तं वत्युं हिरण्णं च, पसवो दासपोरुसं । चत्तारि कामखन्धाणि, तत्थ से उववज्जई ।। १७ ।। क्षेत्रं वास्तु हिरण्यञ्च, पशवो दास-पौरुषम् । चत्वारः कामस्कन्धाः, तत्र स उपपद्यते ।। १७ ।। उत्तराध्ययन सूत्र C
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy