SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया ।। ७७ ।। एते खरपृथिव्याः, भेदाः षट्त्रिंशदाख्याताः । एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः ।। ७७ ।। संस्कृत : मूल : सुहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, वुच्छं तेसिं चउविहं ।। ७८ ।। सूक्ष्माः सर्वलोके, लोकदेशे च बादराः । इतः कालविभागं तु, वक्ष्ये तेषां चतुर्विधम् ।। ७८ ।। संस्कृत : मूल : संतई पप्प णाईया, अपज्जवसियावि य। टिइं पडुच्च साईया, सपज्जवसियावि य ।। ७६ ।। संततिं प्रायप्यानादिकाः, अपर्यवसिता अपि च। स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ।। ७ ।। संस्कृत : मूल : संस्कृत : मूल : बावीससहस्साइं, वासाणुक्कोसिया भवे । आउटिई पुढवीणं, अंतोमुहुत्तं जहन्निया ।। ८०।। द्वाविंशतिसहस्राणि, वर्षाणामुत्कृष्टा भवेत् । आयुः स्थितिः पृथिवीनाम्, अन्तर्मुहूर्तं जघन्यका ।। ८० ।। असंखकालमुक्कोसा, अंतोमुहत्तं जहन्निया। कायटिई पुढवीणं, तं कायं तु अमुंचओ ।। ८१ ।। असङ्ख्यकालमुत्कृष्टा, अन्तर्मुहूर्तं जघन्यका। कायस्थितिः पृथिवीनां, तं कायं त्वमुञ्चताम् ।। ८१।। अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, पुढवीजीवाण अंतरं ।। ८२ ।। अनन्तकालमुत्कृष्टम्, अन्तर्मुहूर्त्त जघन्यकम् । वित्यक्ते स्वके काये, पृथिवीजीवानामन्तरम् ।। ८२।। संस्कृत : मूल : संस्कृत : ७८६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy