SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ मूल : चत्तारि य गिहलिंगे, अन्नलिंगे सेव य। सलिंगेण अट्ठसयं, समएणेगेण सिज्झई ।। ५२ ।। चत्वारश्च गृहलिङ्गे, अन्यलिङ्गे दशैव च।। स्वलिङ्गेनाष्टाधिकशतं, समयेनैकेन सिध्यन्ति ।। ५२ ।। संस्कृत मूल : उक्कोसोगाहणाए य, सिझंते जुगवं दुवे । चत्तारि जहन्नाए, जवमज्झटुत्तरं सयं ।। ५३ ।। उत्कृष्टावगाहनायाश्च, सिध्यतो युगपद् द्वौ। चत्वारो जघन्यायाम्, मध्यमायामष्टोत्तरं शतम् ।। ५३ ।। संस्कृत : मूल : चउरुड्ढलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य । सयं च अठुत्तर तिरियलोए, समएणेगेण सिज्झई धुवं ।। ५४ ।। चत्वार ऊर्ध्वलोके च द्वौ समुद्रे, त्रयो जले विंशतिरधस्तथैव च।। शतञ्चाष्टोत्तरं तिर्यग्लोके, समयेनैकेन सिध्यति ध्रुवम् ।।५४ । सस्कृत: कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया। कहिं बोंदिं चइत्ताणं, कत्थ गंतूण सिज्झई? ।। ५५ ।। क्व प्रतिहताः सिद्धाः, क्व सिद्धाः प्रतिष्ठिताः । क्व शरीरं त्यक्त्वा, कुत्र गत्वा सिध्यन्ति ।। ५५ ।। संस्कृत : मूल : अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बोंदिं चइत्ताण, तत्थ गंतूण सिज्झई ।। ५६ ।। अलोके प्रतिहताः सिद्धा, लोकाग्रे च प्रतिष्टिताः। इह शरीरं त्यक्त्वा, तत्र गत्वा सिध्यन्ति ।। ५६ ।। संस्कृत : मूल : बारसहिं जोयणेहिं, सव्वट्ठस्सुवरि भवे । ईसिपब्भारनामा उ, पुढवी छत्तसंठिया ।। ५७ ।। द्वादशभिर्योजनैः, सर्वार्थस्योपरि भवेत् । ईषत्प्राग्भारनाम्नी तु, पृथिवी छत्रसंस्थिता ।। ५७ ।। संस्कृत : ७७८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy