SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ अह अणगारज्झयणं णाम पंचतीसइमं अज्झयणं (अथ अनगाराध्ययनं नाम पञ्चत्रिंशत्तममध्ययनम्) मूल : सुणेह मे एगग्गमणा, मगं बुद्धेहि देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरे भवे ।। १ ।। शृणुत मे एकाग्रमनसा, मार्ग बुद्धैर्देशितम् । यमाचरन्भिक्षुः, दुःखानामन्तकरो भवेत् ।। १ ।। संस्कृत : मूल : गिहवासं परिच्चज्ज, पवज्जामस्सिए मुणी । इमे संगे वियाणिज्जा, जेहिं सज्जंति माणवा ।। २ ।। गृहवासं परित्यज्य, प्रव्रज्यामाश्रितो मुनिः । इमान् संगान् विजानीयात्, यैः सज्यन्ते मानवाः ।।२।। संस्कृत : मूल : तहेव हिंसं अलियं, चोज्जं अब्भसेवणं । इच्छाकामं च लोहं च, संजओ परिवज्जए ।। ३ ।। तथैव हिंसामलीक, चौर्य मब्रह्मसे वनम् । इच्छाकामञ्च लोभञ्च, संयतः परिवर्जयेत् ।। ३ ।।। संस्कृत : मूल : मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवाडं पंडुरुल्लोयं, मणसावि न पत्थए ।। ४ ।। मनोहरं चित्रगृहं, माल्यधूपेन वासितम् ।। सकपाटं पण्डुरोल्लोचं, मनसाऽपि न प्रार्थयेत् ।। ४ ।। संस्कृत मूल : इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारे उं, कामरागविवड्ढणे ।। ५ ।। इन्द्रियाणि तु भिक्षोः, ताशे उपाश्रये । दुष्कराणि निवारयितुं, कामरागविवर्द्धने ।। ५ ।। संस्कृत : ७५० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy