SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ मूल : जह तरुणअंबगरसो, तुवरकविट्ठस्स वावि जारिसओ। एत्तो वि अणंतगुणो, रसो उ काऊए नायव्यो ।। १२ ।। । यथा तरुणाम्रकरसः, तुवरकपित्थस्य वापि यादृशः । इतो ऽप्यनन्तगुणः, रसस्तु कापोताया ज्ञातव्यः ।। १२ ।। संस्कृत : मूल : जह परिणयंबगरसो, पक्ककविट्ठस्स वावि जारिसओ। एत्तो वि अणंतगुणो, रसो उ तेऊए नायव्यो ।। १३ ।। यथा परिणताम्रकरसः, पक्वकपित्थस्य वापि यादृशः ।। इतोऽप्यनन्तगुणः, रसस्तु तेजोलेश्याया ज्ञातव्यः ।। १३ ।। संस्कृत वरवारुणीए व रसो, विविहाण व आसवाण जारिसओ। महुमेरयस्स व रसो, एत्तो पम्हाए परएणं ।। १४ ।। वरवारुण्या इव रसः, विविधानामिवासवानां यादृशः। मधुमैरेयकस्येव रसः, इतः पद्मायाः परकेण (भवति) ।। १४ ।। संस्कृत: मूल: खज्जूर-मुद्दियरसो, खीररसो खंड-सक्कररसो वा । एत्तो वि अणंतगुणो, रसो उ सुक्काए नायव्यो ।। १५ ।। खाजू र मृ द्वी का रसः, क्षीर रसः खण्डशर्क रार सो वा । इतोऽप्यनन्तगुणः, रसस्तु शुक्ललेश्याया ज्ञातव्यः ।। १५ ।। संस्कृत मूल : जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ।। १६ ।। यथा गोमृतकस्य गन्धः, शुनो मृतकस्य वा यथाऽहिमृतकस्य । इतोऽप्यनन्तगुणो, ले श्यानामप्र शस्तानाम् ।। १६ ।। संस्कृत : जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि ।। १७ ।। यथासुरभिकुसुमगन्धः, गन्धवासानां पिष्यमाणानाम् । इतोऽप्यनन्तगुणः, प्रशस्तले श्यानां तिसृणामपि ।। १७ ।। संस्कृत : ७२८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy