________________
EO
मूल:
सो तस्स सव्वस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेयं । दीहामयं विप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थो ।। ११० ।। स तस्मात् सर्वस्माद् दुःखाद् मुक्तः, यद् बाधते सततं जन्तुमेनम् । दीर्घामयविप्रमुक्तः प्रशस्तः, ततो भवत्यत्यन्तसुखी कृतार्थः ।। ११० ।।
संस्कृत :
अणाइकालप्पभवस्स एसो, सब्बस्स दुक्खस्स पमोक्खमग्गो । वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ।। १११ ।।
त्ति बेमि। अनादिकालप्रभवस्यैषः,सर्व-दु:खस्य प्रमोक्षमार्गः । व्याख्यातः यं समुपेत्य सत्त्वाः, क्रमेणाऽत्यन्तसुखिनो भवन्ति ।। १११ ।।
इति ब्रवीमि।
संस्कृत :
७००
उत्तराध्ययन सूत्र