SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ मूल: तओ से जायंति पओयणाई, निमज्जिउं मोहमहण्णवम्मि । सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उज्जमए य रागी ।। १०५ ।। ततस्तस्य जायन्ते प्रयोजनानि, निमज्जयितुं मोहमहार्णवे । सुखैषिणो दुःखविनोदनार्थं, तत्प्रत्ययमुद्यच्छति च रागी ।। १०५ ।। संस्कृत : मूल : संस्कृत : विरज्जमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा । न तस्स सबे वि मणुन्नयं वा, निव्वत्तयंती अमणुन्नयं वा ।। १०६ ।। विरज्यमानस्य चेन्द्रि यार्थाः, शब्दाद्यास्तावत्प्रकाराः ।। न तस्य सर्वेऽपि मनोज्ञतां वा, निवर्तयन्ति अमनोज्ञतां वा ।। १०६ ।। एवं स-संकप्पविकप्पणासु, संजायई समयमुवट्ठियस्स । अत्थे य संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ।। १०७ ।। एवं स्वसङ्कल्पविकल्पनासु, संजायते समतोपस्थितस्य । अर्थाश्च सङ्कल्पयतस्ततस्तस्य, प्रहीयते कामगुणेषु तृष्णा ।। १०७ ।। मूल: संस्कृत : मूल : स वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ, जं चंतरायं पकरेइ कम्मं ।। १०८ ।। स वीतरागः कृतसर्वकृत्यः, क्षपयति ज्ञानावरणं क्षणेन । तथैव यत् दर्शनमावृणोति, यदन्तरायं प्रकरोति कर्म ।। १०८ ।। संस्कृत : मूल : सव्वं तओ जाणइ पासए य, अमोहणे होइ निरंतराए। अणासवे झाण-समाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ।। १०६ ।। सर्वं ततो जानाति पश्यति च, अमोहनो भवति निरन्तरायः । अनास्त्रवो ध्यानसमाधियुक्तः, आयुःक्षये मोक्षमुपैति शुद्धः ।। १०६ ।। संस्कृत : ६६८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy