SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ मूल : एविंदियत्था य मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो । ते चेव थो पि कयाइ दुखं, न वीयरागस्स करेंति किंचि ।। १०० ।। एवमिन्द्रियार्थाश्च मनसोऽर्थाः, दुःखस्य हेतवो मनुजस्य रागिणः । ते चेव स्तोकमपि कदापि दुःखं, न वीतरागस्य कुर्वन्ति किञ्चित् ।। १०० ।। संस्कृत मूल : न कामभोगा समयं उāति, न यावि भोगा विगइं उवेति । जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगइं उवेइ ।। १०१ ।। न काम-भोगाः समतामुपयान्ति, न चापि भोगा विकृतिमुपयान्ति । यस्तत्प्रद्वेषी च परिग्रही च, स तेषु मोहाद् विकृतिमुपैति ।। १०१ ।। संस्कृत: मूल : कोहं च माणं च तहेव मायं, लोहं दुगुच्छं अरई रइं च । हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ।। १०२ ।। क्रोधं च मानं च तथैव मायां, लोभं जुगुप्सामरतिं रतिं च । हास्यं भयं शोकं पुंस्त्रीवेदं, नपुंसकवेदं विविधांश्च भावान् ।। १०२ ।। संस्कृत : मूल : आवज्जई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो । अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ।। १०३ ।। आपद्यते एवमनेकरूपान्, एवंविधान् कामगुणेषु सक्तः । अन्यांश्चैतत्प्रभवान् विशेषान्, कारुण्यदीनो ह्रीमान् द्वेष्यः ।। १०३ ।। संस्कृत : मूल : कप्पं न इच्छिज्ज सहायलिच्छू, पच्छाणुतावे ण तवप्पभावं । एवं वियारे अमियप्पयारे, आवज्जई इंदियचोरवस्से ।। १०४ ।। कल्पं नेच्छेत्साहाय्यलिप्सुः, पश्चादनुतापो न तपः प्रभावम् । एवं विकारानमितप्रकारान्, आपद्यते इन्द्रियचौरवश्यः । । १०४ ।। संस्कृत: ६६६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy