SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मूल : वेएज्ज निज्जरापेही, आरियं धम्ममणुत्तरं। जाव सरीरभेओत्ति, जल्लं काएण धारए ।। ३७ ।। वेदये न्निर्जराप्रेक्षी, आर्य धर्म मनुत्तरम् । यावच्छरीरभेद इति, जल्लं कायेन धारयेत् ।। ३७।। संस्कृत : मूल : अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताई पडिसेवन्ति, न तेसिं पीहए मुणी ।। ३८ ।। अभिवादनमभ्युत्थानं, स्वामी कुर्यान्निमन्त्रणम्।। ये तानि प्रतिसेवन्ते, न तेभ्यः स्पृहयेन्मुनिः ।। ३८ ।। संस्कृत : अणुक्कसाई अप्पिच्छे, अन्नाएसी अलोलुए। रसेसु नाणुगिज्झेज्जा, नाणुतप्पेज्ज पन्नवं ।। ३६ ।। अणुकषायी अल्पेच्छः, अज्ञातैषी अलोलुपः । रसेषु नानुगृध्येत्, नानुतप्येत प्रज्ञावान् ।। ३६ ।। संस्कृत : • मूल : से नूणं मए पुवं, कम्माऽणाणफला कडा। जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ।। ४०।। स नूनं मया पूर्वं, कर्माण्यज्ञानफलानि कृतानि ।। येनाहं नाभिजानामि, पृष्टः केनचित् क्वचित् ।। ४० ।। संस्कृत : मूल : अह पच्छा उइज्जंति, कम्माऽणाणफला कडा । एवमस्सासि अप्पाणं, नच्चा कम्मविवागयं ।। ४१ ।। अथ पश्चादुदेष्यन्ति, कर्माण्यज्ञानफलानि कृतानि। एवमाश्वासयात्मानं, ज्ञात्वा कर्मविपाककम् ।। ४१ ।। संस्कृत : मूल : निरट्ठगम्मि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ।। ४२ ।। निरर्थकमस्मि विरतः, मैथुनात्सु संवृतः। यः साक्षान्नाभिजानामि, धर्मं कल्याणपापकम् ।। ४२ ।। संस्कृत : ४२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy