SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ एगंतरत्ते रुइरंसि गंधे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ५२ ।। एकान्तरक्तो रुचिरे गन्धे, अतादृशे स करोति प्रद्वेषम् । दुःखस्य सम्पीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागी ।। ५२ ।।। संस्कृत : गंधाणुगासाणुगए य जीवे, चराचरे हिंसइ गरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तगुरू किलिडे ।। ५३ ।। गन्धानुगाशानुगतश्च जीवः, चराचरान् हिनस्त्यनेकरूपान् । चित्रस्तान्परितापयति बालः, पीडयत्यात्मार्थगरुः क्लिष्टः ।।५३ ।। संस्कृत मूल : गंधाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । वए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे ।। ५४ ।। गन्धानुपातेन परिग्रहेण, उत्पादने रक्षणसन्नियोगे। व्यये वियोगे च कथं सुखं तस्य, सम्भोगकाले चातृप्तिलाभः ।। ५४।।। संस्कृत गन्धे अतित्तो व परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। ५५ ।। गन्धे अतृप्तश्च परिग्रहे, सक्त उपासक्तो नोपैति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य, लोभाविल आदत्तेऽदत्तम् ।। ५५ ।। संस्कृत : मूल: तण्हाभिभूयस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे य । मायामुसं वड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ।। ५६ ।। तृष्णाभिभूतस्यादत्तहारिणः, गन्धे ऽतृप्तस्य परिग्रहे च। माया-मृषा वर्धते लोभदोषात्, तत्रापि दुःखान्न विमुच्यते सः ।। ५६ ।। संस्कृत: ६७६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy