SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ मूल : सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पोक्खरिणीपलासं ।। ४७ ।। शब्दे विरक्तो मनुजो विशोकः, एतया दःखौघपरम्परया।। न लिप्यते भवमध्ये ऽपि सन्, जलेनेव पुष्करिणीपलाशम् ।। ४७ ।। संस्कृत : मूल : घाणस्स गंधं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु । त दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ।। ४८ ।। घ्राणस्य गन्धं ग्रहणं वदन्ति, तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ।। ४८ ।। संस्कृत : गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । रागस्स हेउं समणुनमाहु, दोसस्स हेउं अमणुनमाहु ।। ४६ ।। गन्धस्य घ्राणं ग्राहकं वदन्ति, घ्राणस्य गन्धं ग्राह्यं वदन्ति । रागस्य हेतुं समनोज्ञमाहु, द्वेषस्य हेतुममनोज्ञमाहुः ।। ४६ ।। संस्कृत : मूल : गंधेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ।। ५० ।। गन्धेषु यो गृद्धिमुपैति तीव्राम्, अकालिकं प्राप्नोति स विनांशम् । रागातुर औषधिगन्धगृद्धः, सर्पो बिलादिव निष्क्रामन् ।। ५० ।। संस्कृत : जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न किंचि गंधं अवरज्झई से ।। ५१ ।। यश्चापि द्वेषं समुपैति तीव्र, तस्मिन् क्षणे स तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किञ्चिद्गन्धोऽपराध्यति तस्य ।। ५१ ।। संस्कृत : ६७४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy