SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ मूल : सद्दे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुट्टि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। ४२ ।। शब्दे ऽतृप्तश्च परिग्रहे, सक्त उपसक्तो नोपेति तुष्टिम् ।। अतुष्टिदोषेण दुःखी परस्य, लोभाविल आदत्ते ऽदत्तम् ।। ४२ ।। संस्कृत : मूल : तण्हाऽभिभूयस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे य । मायामुसं वड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ।। ४३ ।। तृष्णाभिभूतस्यादत्तहारिणः, शब्दे ऽतृप्तस्य परिग्रहे च।। माया मृषा वर्धते लोभदोषात्, तत्रापि दुःखान्न विमुच्यते सः ।। ४३ ।। संस्कृत : मूल : मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, सद्दे अतित्तो दुहिओ अणिस्सो ।। ४४ ।। मृषा (वादस्य) पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानः, शब्दे ऽतृप्तो दुःखितो ऽनिश्रः ।। ४४ ।। संस्कृत : मूल: सद्दाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ।। ४५ ।। शब्दानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत् कदापि किञ्चित्? तत्रोपभोगे ऽपि क्लेशदुःखं, निर्वर्तयति यस्य कृते दुःखम् ।। ४५ ।। संस्कृत : एमेव सदम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ।। ४६।। एवमेव शब्दे गतः प्रद्वेषम्, उपैति दुःखौघपरम्पराः । प्रदुष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवति दुःखं विपाके ।। ४६ ।। संस्कृत : ६७२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy