SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ TDKO KEXA> ঐ मूल संस्कृत : मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत मूल : संस्कृत : ६६६ रूवाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तगुरु किलिट्टे ।। २७ ।। रूपानुगाशानुगतश्च जीवान्, चराचरान् हिनस्त्यनेकरूपान् । चित्रैस्तान्परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ।। २७ ।। रुवाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । बए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे ।। २८ ।। रूपानुपातेन परिग्रहेण, उत्पादने रक्षणसन्नियोगे । व्यये वियोगे च कथं सुखं तस्य, सम्भोगकाले चातृप्तलाभः ।। २८ ।। रूवे अतित्ते य परिग्गहंमि, सत्तोवसत्तो न उवेइ तुट्ठि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। २६ ।। रूपेऽतृप्तश्च परिग्रहे, सक्त उपसक्तो नोपैति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य लोभाविल आदत्तेऽदत्तम् ।। २६ ।। तण्हाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य । मायामु वड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ।। ३० ।। तृष्णाभिभूतस्यादत्तहारिणः, रूपेऽतृप्तस्य परिग्रहे च । माया-मृषा वर्द्धते लोभदोषात्, तत्रापि दुखान्न विमुच्यते सः ||३०|| मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ।। ३१ ।। मृषावाक्यस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानः, रूपेऽतृप्तो दुःखितोऽनिश्रः ।। ३१ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy