________________
जे इंदियाणं विसया मणुना, न तेसु भावं निसिरे कयाइ । न यामणुनेसु मणं वि कुज्जा, समाहिकामे समणे तवस्सी ।। २१ ।। य इन्द्रियाणां विषया मनोज्ञाः, न तेषु भावं निसृजेत् कदापि । न चामनोज्ञेषु मनोऽपि कुर्यात्, समाधिकामः श्रमणस्तपस्वी ।। २१ ।। ।
संस्कृत :
चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुनमाहु । तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ।। २२ ।। चक्षुषो रूपं ग्रहणं वदन्ति, तद् रागहेतुं तु मनोज्ञमाहुः ।। तद्(रूपं) द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ।। २२ ।।
संस्कृत :
मूल:
संस्कृत :
रूवस्स च गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ।। २३ ।। रूपस्य चक्षुहिकं वदन्ति, चक्षुषो रूपं ग्राह्यं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ।। २३ ।। रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोयलोले समुवेइ मच्चुं ।। २४ ।। रूपेषु यो गृद्धिमुपैति तीव्रम्, अकालिकं प्राप्नोति स विनाशम् । रागातुरः स यथा वा पतङ्गः, आलोकलोल: सभूपति मृत्युम् ।।२४।। ।
मूल :
जे यावि दोसं समुवेइ निच्चं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ।। २५ ।। यश्चापि द्वेषं समुपैति नित्यम्, तस्मिन्क्षणे स तु समुपैति दुःग्वम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किंचिद्रूपमपराध्यति तस्य ।। २५ ।।
एगंतरत्ते रुइरंसि रूवे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। २६ ।। एकान्तरक्तो रुचिरे रूपे, अत्तादृशे स करोति प्रद्वेषम् । दुखरय सम्पीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागी ।। २६ ।।
संस्कृत :
६६४
उत्तराध्ययन सूत्र