SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ Pahupras ●米国米出) मूल : संस्कृत : मूल संस्कृत : मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ६६२ कामं तु देवीहिं विभूसियाहिं, न चाइया खोभइउं तिगुत्ता । तहा वि एगंतहियं ति नच्चा, विवित्तवासो मुणिणं पसत्थो ।। १६ ।। कामं तु देवीभिर्विभूषिताभिः, न शंदितः क्षोभयितुं त्रिगुप्ताः । तथाप्येकान्तहितमिति ज्ञात्वा, विविक्तवासो मुनीनां प्रशस्तः ।। १६ ।। मोक्खाभिकंखिस्स उ माणवस्स, संसारभीरुस्स टियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ।। १७ । । मोक्षाभिकांक्षिणस्तु मानवस्य, संसारभीरोः स्थितस्य धर्मे । नैतादृशं दुस्तरमस्ति लोके, यथा स्त्रियो बालमनोहराः ।। १७ ।। एए य संगे समइक्कमित्ता, सुहुत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ।। १८ ।। एतांश्च सङ्गान् समतिक्रम्य, सुखोत्तराश्चैव भवन्ति शेषाः । यथा महासागरमुत्तीर्य, नदी भवेदपि गंगासमाना ।। १८ ।। कामाणुगिद्धिप्पभवं खुदुक्खं, सव्वस्स लोगस्स सदेवगस्स । जं काइयं माणसियं च किंचि, तस्संतगं गच्छइ वीयरागो ।। १६ ।। कामानुगृद्धि-प्रभवं खलु दुःखं, सर्वस्य लोकस्य सदेवकस्य । यत्कायिकं मानसिकं च किंचित्, तस्यान्तकं गच्छति वीतरागः ।। १६ ।। जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा । खुड्डए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ।। २० ।। यथा च किम्पाकफलानि मनोरमाणि, रसेन वर्णेन च भुज्यमानानि । तानि क्षोदयन्ति जीवितं पच्यमानानि, एतदुपमाः कामगुणा विपाके ।। २० ।। उन्ह उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy