SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ते वीस ई सू यगडे सु, रूवाहि एसु सुरेसु य । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। १६ ।। त्रयो विंशतिसूत्रकृतेषु, रूपाधिके षु सुरेषु च। यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।। १६ ।।। संस्कृत : मूल : पणवीसभावणासु, उद्दे से सु दसाईणं । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। १७ ।। पञ्चविंशतिभाव नासु, उद्देशेषु दशादीनाम् । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।। १७ ।। संस्कृत : मूल: अणगारगुणे हिं च, पगप्पं मि तहे व य । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। १८ ।। अन गार गुणेषु च, प्रकल्पे तथैव च । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।। १८ ।।। संस्कृत : मूल : पावसु यपसंगे सु, मोहठाणे सु चेव य । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। १६ ।। पाप श्रुतप्र सं गेषु, मोहस्थानेषु चैव च । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।। १६ ।। संस्कृत : ६४२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy