SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ मूल : विगहा-कसाय-सन्नाणं, झाणाणं च दुयं तहा। जे भिक्खू वज्जइ निच्चं, से न अच्छइ मंडले ।। ६ ।। विकथा-कषाय-संज्ञानां, ध्यानानां च द्विकं तथा । यो भिक्षुर्वर्जयति नित्यं, स न तिष्ठति मण्डले ।। ६ ।। संस्कृत वएसु इंदियो सु, समिई सु किरियासु य । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। ७ ।। व्रतेष्विन्द्रियार्थेषु, समितिषु क्रियासु च । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।। ७ ।।। संस्कृत: मूल : ले सासु छसु काएसु, छक्के आहारकारणे । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। ८ ।। ले श्यासु षट्सु कायेषु, षट्के आहारकारणे । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।। ८ ।। संस्कृत पिंडोगह पडिमासु, भयहाणे सु सत्तसु । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। ६ ।। पिण्डावग्र हप्रतिमासु, भयस्थानेषु सप्तसु । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।। ६ ।। संस्कृत : मूल : मएसु बं भगुत्तीसु, भिक्खु धम्ममि दसविहे । जे भिक्खू जयइ निच्चं, से न अच्छइ मंडले ।। १० ।। मदेषु ब्रह्मचर्य गुप्तिणु, भिक्षु धर्म दशविधे । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ।।१०।। संस्कृत : ६३८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy