SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ 火山兴国米纸 aburore मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ६०२ कोहविजएणं भंते! जीवे किं जणयइ ? | कोहविजएणं खंतिं जणयइ । कोहवेयणिज्जं कम्मं न बंधइ । पुव्वबद्धं च निज्जरेइ || ६८ || क्रोधविजयेन भदन्त! जीवः किं जनयति? क्रोधविजयेन क्षान्तिं जनयति । क्रोधवेदनीयं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ६८ ।। माणविजएणं भंते! जीवे किं जणयइ ? | माणविजएणं मद्दवं जणयइ । माणवेयणिज्जं कम्मं न बंधइ । पुव्वबद्धं च निज्जरेइ ।। ६६ ।। मानविजयेन भदन्त ! जीवः किं जनयति ? । मानविजयेन मार्दवं जनयति । मानवेदनीयं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ६६ ।। मायाविजएणं भंते! जीवे किं जणयइ ? | मायाविजएणं अज्जवं जणयइ । मायावेयणिज्जं कम्मं न बंधइ । पुव्य-बद्धं च निज्जरेइ ।। ७० ।। मायाविजयेन भदन्त ! जीवः किं जनयति ? । मायाविजयेनार्जवं जनयति । मायावेदनीयं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ७० ।। लोभक्जिएणं भंते! जीवे किं जणयइ ? | लोभविजएणं संतोसं जणयइ । लोभवेयणिज्जं कम्मं न बंधइ । पुव्वबद्धं च निज्जरेइ ।। ७१ ।। लोभविजयेन भदन्त ! जीवः किं जनयति ? । लोभविजयेन सन्तोषं जनयति । लोभवेदनीयं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ७१ ।। ह उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy