SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ घाणिंदियनिग्गहेणं भंते! जीवे किं जणयइ? । पाणिंदियनिग्गहेणं मणुन्नामणुनेसु गंधेसु रागदोस-निग्गह जणयइ। तप्पच्चइयं कम्मं न बंधइ। पुब्बबद्धं च निज्जरेइ ।। ६५।। घाणेन्द्रियनिग्रहेण भदन्त! जीवः किं जनयति? । घ्राणेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेष गन्धेष रागद्वेषनिग्रहं जनयति । तत्प्रत्ययिकं कर्म न बध्नाति। पूर्वबद्धं च निर्जरयति ।।६५ ।। संस्कृत जिभिदियनिग्गहेणं भंते! जीवे किं जणयइ । जिभिदियनिग्गहेणं मणुनामणुनेसु रसेसु रागदोसनिग्गहं जणयइ। तप्पच्चइयं कम्मं न बंधइ। पुवबद्धं च निज्जरेइ ।। ६६ ।। जिह्वेन्द्रियनिग्रहेण भदन्त! जीवः किं जनयति? | जिह्वेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु रसेसु रागद्वेषनिग्रहं जनयति । तत्प्रत्ययिकं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ६६ ।। संस्कृत : मूल : फासिंदियनिग्गहेणं भंते! जीवे किं जणयइ? । फासिंदिय-निग्गहेणं मणुनामणुन्नेसु फासेसु रागदोसनिग्गहं जणयइ। तप्पच्चइयं कम्मं न बंधइ। पुवबद्धं च निज्जरेइ ।। ६७ ।। स्पर्शनेन्द्रिय-निग्रहेण भदन्त! जीवः किं जनयति?। स्पर्शनेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेष-निग्रहं जनयति । तत्प्रत्ययिकं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ६७ ।। संस्कृत : ६०० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy