SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ संस्कृत: सद्भावप्रत्याख्यानेन भदन्त! जीवः किं जनयति? । सद्भावप्रत्याख्याने नानिवृत्तिं जनयति । अनिवृत्तिं प्रतिपन्नश्चानगारश्चत्वारिं कौशानि क्षपयति । तद्यथा-वेदनीयम, आयुः, नाम, गोत्रम् । तत्पश्चात्सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ।। ४२ ।। पडिरूवयाए णं भंते! जीवे किं जणयइ? । पडिरूवयाए णं लाघवियं जणयइ । लघुभूए णं जीवे अप्पमत्ते, पागडलिंगे, पसत्थलिंगे, विसुद्धसम्मत्ते, सत्तसमिइसमत्ते, सबपाण-भूय-जीव-सत्तेसु वीससणिज्जरूवे, अप्पपडिलेहे, जिइंदिए, विउलतवसमिइसमन्नागए यावि भवइ ।। ४३ ।। प्रतिरूपतया भदन्त! जीवः किं जनयति? प्रतिरूपतया लाघविकतां जनयति । लघुभूतश्च जीवोऽप्रमत्तः प्रकटलिङ्गः, प्रशस्त-लिङ्गो, विशुद्धसम्यक्त्वः, समाप्तसत्यसमितिः सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपो-ऽल्पप्रतिलेखो, जितेन्द्रियो, विपुलतपःसमितिसमन्वागतश्चापि भवति ।। ४३।।। संस्कृत मूल : वे यावच्चे णं भंते! जीवे किं जणयइ? । वेयावच्चेणं तित्थयरनामगोत्तं कम्मं निबंधइ ।। ४४ ।। वैयाव त्ये न भदन्त! जीवः किं जनयति? । वैयावृत्येन तीर्थङ्करनामगोत्रं कर्म निबध्नाति ।। ४४ ।। संस्कृत : ५४४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy