SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ मूल : आलोयणाए णं भंते! जीवे किं जणयइ?। आलोयणाए णं माया-नियाण-मिच्छादसणसल्लाण मोक्खमग्गविग्घाणं अणंतसंसारबंधणाणं उद्धरणं करेइ । उज्जुभावं च जणयइ । उज्जुभावपडिवन्ने य णं जीवे अमाई इत्थीवेयनपुंसगवेयं च न बंधइ। पुवबद्धं च णं निज्जरेइ ।। ६ ।। आलोचनया भदन्त! जीवः किं जनयति?। आलोचनया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविघ्नानामनन्तसंसारवर्द्धनानामुद्धरणं करोति। ऋजुभावं प्रतिपन्नश्च जीवोऽमायी स्त्रीवेदं नपुंसकवेदं च न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ६ ।। संस्कृत: निंदणयाएणं भंते! जीवे किं जणयइ?। निंदणयाएणं पच्छाणुतावं जणयइ। पच्छाणुतावेणं विरज्जमाणे करणगुणसेढिं पडिवज्जइ। करणगुणसेढीपडिवने य णं अणगारे मोहणिज्जं कम्मं उग्घाएइ ।। ७ ।। निन्दनेन भदन्त! जीवः किं जनयति? | निन्दनया पश्चात्तापं जनयति । पश्चादनुतापेन विरज्यमानः करणगुणश्रेणिं प्रतिपद्यते । करणगणश्रेणिप्रतिपन्नश्चानगारो मोहनीयं कर्मोदघातयति ।।७।। संस्कृत ५६० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy