________________
संवेगेणं भंते! जीवे किं जणयइ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ । अणंताणुबंधिकोह-माण-माया लोभे खवेइ । नवं च कम्म न बंधइ, तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊणं दंसणाराहए भवइ। दंसणविसोहीए य णं विसुद्धाए
अत्थेगइए तेणेव भवग्गहणेणं सिज्झइ। विसोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ।। २ ।। संवेगेन भदन्त! जीवः किं जनयति? संवेगेनानुत्तरां धर्मश्रद्धां जनयति । अनुत्तरया धर्मश्रद्धया संवेगं शीघ्रमागच्छति । अनन्तानुबन्धिक्रोधमानमायालोभान् क्षपयति। नवं च कर्म न बध्नाति । तत्प्रत्ययिकां च मिथ्यात्वविशुद्धिं कृत्वा दर्शनाराधको भवति । दर्शनविशुद्या च विशुद्धोऽस्त्येककः तेनैव भवग्रहणेन सिध्यति। विशुद्ध्या च विशुद्धः तृतीयं पुनर्भवग्रहणं नातिकामति ।।२।।
संस्कृत
निव्वे एणं भंते! जीवे किं जणयइ? निव्वेएणं दिब्ब-माणुस-तेरिच्छिएसु कामभोगेसु निव्वेयं हब्बमागच्छइ । सव्वविसएसु विरज्जइ। सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ । आरंभपरिच्चायं करेमाणे संसार-मग्गं वोच्छिंदइ, सिद्धिमग्गं पडिवन्ने य हवइ ।। ३ ।। निर्वेदेन भदन्त! जीवः किं जनयति? निर्वेदेन दिव्य-मानुष्य-तैरश्चेषु कामभोगेषु निर्वेदं शीघ्रमागच्छति । ततः सर्वविषयेभ्यो विरज्यति । सर्वविषयेभ्यो विरज्यमान आरम्भ-परित्यागं कुर्वाणः संसारमार्ग व्यच्छिनत्ति, सिद्धिमार्ग प्रतिपन्नश्च भवति ।।३।।
संस्कृत
उत्तराध्ययन सूत्र