SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ मूल : पसुबन्धा सववे या, जटुं च पावकम्मुणा । न तं तायन्ति दुस्सीलं, कम्माणि बलवन्ति हि ।। ३० ।। पशुबन्धाः सर्व वेदाः, इष्टं च पापकर्मणा । न तं त्रायन्ते दुःशीलं, कर्माणि बलवन्ति हि ।। ३० ।। संस्कृत : मूल : न वि मुण्डिएण समणो, न ओंकारेण बम्भणो। न मुणी रण्णवासेणं, कुसचीरेण न तावसो ।। ३१ ।। नाऽपि मुण्डितेन श्रमणः, न ओंकारेण ब्राह्मणः । न मुनिररण्यवासेन, कुशचीरेण न तापसः ।। ३१ ।। संस्कृत : मूल: समयाए समणो होइ, बम्भचेरेण बम्भणो । नाणेण य मुणी होइ, तवेण होइ तावसो ।। ३२ ।। समतया श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणः । ज्ञानेन च मुनिर्भवति, तपसा भवति तापसः ।। ३२ ।। संस्कृत : मूल : कम्मुणा बम्भणो होइ, कम्मुणा होइ खत्तिओ। वइसो कम्मुणा होइ, सुद्दो हवइ कम्मणा ।। ३३ ।। कर्मणा ब्राह्मणो भवति, कर्मणा भवति क्षत्रियः । वैश्यो कर्मणा भवति, शूद्रो भवति कर्मणा ।। ३३ ।। संस्कृत : एए पाउकरे बुद्धे, जेहिं होइ सिणायओ। सवकम्मविणिम्मुक्क, तं वयं बूम माहणं ।। ३४ । एतान्प्रादुर कार्की द् बुद्धः, यैर्भवति स्नातकः । सर्व कर्म विनिर्मुक्तं, तं वयं बूमो ब्राह्मणम् ।। ३४ ।। संस्कृत : मूल : एवं गुणसमाउत्ता, जे भवन्ति दि उत्तमा । ते समत्था समुद्धत्तु, परमप्पाणमेव य ।। ३५ ।। एवं गुणसमायुक्ताः, ये भवन्ति द्विजोत्तमाः।। ते समर्थाः समुद्धत्तुं, परमात्मान मे व च ।। ३५ ।। संस्कृत : ४८६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy