SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ मूल : तसपाणे वियाणेत्ता, संगहे ण य थावरे । जो न हिंसइ तिविहेण, तं वयं बूम माहणं ।। २३ ।। त्रसप्राणिनो विज्ञाय. संग्रहेण च स्थावरान । यो न हिनस्ति त्रिविधेन, तं वयं ब्रूमो ब्राह्मणम् ।। २३ ।। संस्कृत : कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ।। २४ ।। क्रोधाद्वा यदि वा हास्यात्, लोभाद्वा यदि वा भयात् । मृषा न वदति यस्तु, तं वयं ब्रूमो ब्राह्मणम् ।। २४ ।। संस्कृत मूल : चित्तमन्तमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हाइ अदत्तं जे, तं वयं बूम माहणं ।। २५ ।। चित्तवन्तमचित्तं वा, अल्पं वा यदि वा बहम । न गृहात्त्यदत्तं यः, तं वयं ब्रूमो ब्राह्मणम् ।। २५ ।। संस्कृत : मूल : दिव्वमाणुस्सते रिच्छं, जो न सेवइ मेहुणं ।। मणसा कायवक्केणं, तं वयं बूम माहणं ।। २६ ।। दिव्यमानुष्यतै रश्चं, यो न सेवते मैथुनम् । मनसा कायवाक्येन, तं वयं ब्रूमो ब्राह्मणम् ।। २६ ।। संस्कृत : मूल : जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलितं कामे हिं, तं वयं बूम माहणं ।। २७ ।। यथा पदमं जले जातं. नोपलिप्यते वारिणा। एवमलिप्तं कामैः, तं वयं ब्रूमो ब्राह्मणम् ।। २७ ।। मूल : अलो लु यं मुहाजीविं, अणगारं अकिंचणं । असं सत्तं गिहत्थेसु, तं वयं बूम माहणं ।। २८ ।। अलो लु पं मुधाजीवितम्, अनगार मकिञ्चनम् । असंसक्तं गृहस्थेषु, तं वयं ब्रूमो ब्राह्मणम् ।। २८ ।। संस्कृत : मूल : जहित्ता पुव्वसंजो गं, नाइसंगे य बन्धवे । जो न सज्जइ भोगेसु, तं वयं बूम माहणं ।। २६ ।। हित्वा पूर्व सं यो गं, ज्ञातिसं गांश्च बान्धवान् । यो न सजति भोगेषु, तं वयं ब्रूमो ब्राह्मणम् ।। २६ ।। संस्कृत : ४८४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy