SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ अजाणगा जन्नवाई, विज्जामाहणसं पया। मूढा सज्झायतवसा, भासच्छन्ना इवग्गिणो ।। १८ ।। अजानाना यज्ञ वादिनः, विद्या ब्राह्मण सम्पदाम् । मूढाः स्वाध्यायतपसा, भस्मच्छन्ना इवाग्नयः ।। १८ ।। संस्कृत : मूल : जो लोए बम्भणो वुत्तो, अग्गीव महिओ जहा। सया कुसलसंदिटुं, तं वयं बूम माहणं ।। १६ ।। यो लोके ब्राह्मण उक्तः, अग्निरिव महितो यथा। सदा कुशल सन्दिष्टं, तं वयं ब्रूमो ब्राह्मणम् ।। १६ ।। संस्कृत : मूल: जो न सज्जइ आगन्तुं पव्वयन्तो न सोयइ । रमइ अज्जवयणम्मि, तं वयं बूम माहणं ।। २० ।। यो न स्व जत्यागन्तु, प्रव्रजन्न शो चति । रमत आर्य वचने, तं वयं बूमो ब्राह्मणम् ।। २० ।।। संस्कृत : मूल जायरूवं जहाम ठं, निद्धन्तमल पावगं । रागदो सभयाई यं, तं वयं बूम माहणं ।। २१ ।। जातरूपं यथामृ ष्ट, निमा तमलाव पकम् ।। रागद्वेषभयातीतं, तं वयं बूमो ब्राह्मणम् ।। २१ ।। संस्कृत : मूल : तवस्सियं किसं दन्तं, अवचियमं ससोणियं । सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ।। २२ ।। तपस्विनं कृशं दान्तम्, अपचितमांसशोणितम् । सुव्रतं प्राप्तनिर्वाणं, तं वयं ब्रूमो ब्राह्मणम् ।। २२ ।। संस्कृत : ४८२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy