SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ●米米乐园 मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल संस्कृत मूल : संस्कृत : मूल : ४५० संस्कृत : जा उ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ।। ७१ ।। या त्वास्राविणी नीः, न सा पारस्य या निरास्राविणी नौः, सा तु पारस्य गामिनी । गामिनी ।। ७१ ।। वुत्ता, केसी तु, गोयमो नावा य इइ का तओ केसिं बुवंतं नौश्चेति कोक्ता, केशी गौतममब्रवीत् । ततः केशिनं ब्रुवन्तं तु गौतम इदमब्रवीत् ।। ७२ ।। गोयममब्बवी । इणमब्बवी ।। ७२ ।। सरीरमाहु नावत्ति, जीवो वुच्चइ नाविओ । संसारो अण्णवो वुत्तो, जं तरंति महेसिणो ।। ७३ ।। शरीरमाहुनरिति, जीव उच्यते नाविकः । संसारोऽर्णव उक्तः, यं तरन्ति महर्षयः ।। ७३ ।। साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ।। ७४ ।। साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम! ।। ७४ ।। अधंयारे तमे धोरे, चिट्ठति पाणिणो बहू । को करिस्सइ उज्जोयं? सव्वलोगम्मि पाणिणं ।। ७५ ।। अन्धकारे तमसि घोरे, तिष्ठन्ति प्राणिनो बहवः । कः करिष्यत्युद्योतं ? सर्वलोके प्राणिनाम् ।। ७५ ।। भाणू, सव्वलोयपभंकरो । उग्गओ विमलो सो करिस्सइ उज्जोयं, सव्वलोगम्मि पाणिणं ।। ७६ ।। उद्गतो विमलो भानुः सर्वलोकप्रभाकरः । सः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ।। ७६ ।। भाणू अ इइ के वुत्ते, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ।। ७७ ।। भानुश्चेति क उक्तः, केशी गौतममब्रवीत् । ततः केशिनं ब्रुवन्तं तु गौतम इदमब्रवीत् ।। ७७ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy