SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मूल : न कोवए आयरियं, अप्पाणंपि न कोवए। बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ।। ४०।। न कोपयेदाचार्यम् , आत्मानमपि न कोपयेत् । बुद्धोपघाती न स्यात्, न स्यात् तोत्रगवेषकः । । ४०।। संस्कृत : मूल : आयरियं कुवियं नच्चा, पत्तिएण पसायए। विज्झवेज्ज पंजलीउडो, वएज्ज न पुणुत्ति य ।। ४१ ।। आचार्यं कुपितं ज्ञात्वा, प्रातीकेन प्रसादयेत् । विध्यापयेत् प्राञ्जलिपुटः, वदेन पुनरिति च ।। ४१।। संस्कृत : मूल : धम्मज्जियं च ववहारं, बुद्धेहायरियं सया। तमायरंतो ववहारं, गरहं नाभिगच्छइ ।। ४२ ।। धर्मार्जितं च व्यवहार, बुद्धराचरितं सदा । तमाचरन् व्यवहारं, गहाँ नाभिगच्छति ।। ४२।। संस्कृत : मूल : मणोगयं वक्कगयं, जाणित्तायरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ।। ४३ ।। मनोगतं वाक्यगतं, ज्ञात्वाऽऽचार्यस्य तु । तं परिगृह्य वाचा, कर्मणोपपादयेत् ।। ४३।। संस्कृत : मूल : वित्ते अचोइए निच्चं, खिप्पं हवइ सुचोइए। जहोवइ8 सुकयं, किच्चाई कुव्वइ सया ।। ४४ ।। वित्तोऽनोदितो नित्यं, क्षिप्रं भवति सुनोदितः । यथोपदिष्टं सुकृतं, कृत्यानि कुरुते सदा ।। ४४।। संस्कृत : मूल : नच्चा नमइ मेहावी, लोए कित्ती से जायए। हवइ किच्चाणं सरणं, भूयाणं जगई जहा ।। ४५ ।। ज्ञात्वा नमति मेधावी, लोके कीर्तिस्तस्य जायते । भवति कृत्यानां शरणं, भूतानां जगती यथा ।। ४५। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy