SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ मूल : मणो साहस्सिओ भीमो, दुदृस्सो परिधावई। तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कन्धगं ।। ५८ ।। मनः साहसिको भीमः, दुष्टाश्वः परिधावति । तं सम्यक् तु निगृहामि, धर्मशिक्षायै कंथकम् (इव) ।। ५८ ।। संस्कृत मूल : साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा! ।। ५६ ।। साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयो ऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम! || ५६ ।। संस्कृत : मूल: कुप्पहा बहवे लोए, जेसिं नासन्ति जन्तवो । अद्धाणे कहं वट्टन्तो, तं न नाससि गोयमा! ।।६०।। कुपथा बहवो लो के, यै नश्यन्ति जन्तवः । अध्वनि कथं वर्तमानः, त्वं न नश्यसि गौतम! ।। ६० ।। संस्कृत : मूल : जे य मग्गेण गच्छन्ति, जे य उम्मग्गपट्ठिया। ते सव्वे वेइया मज्झं, तो न नस्सामहं मुणी ।। ६१ ।। ये च मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिताः । ते सर्वे विदिता मया, तस्मान्न नश्याम्यहं मुने! ।।६१ ।। संस्कृत : मूल : मग्गे य इइ के वुत्ते? केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ।। ६२ ।। मार्गश्चेति क उक्तः, केशी गौतममब्रवीत् । ततः केशिनं ब्रुवन्तं तु, गौतम इदमब्रवीत् ।। ६२ ।। संस्कृत : मूल : कुप्पवयणपासण्डी, सवे उम्मग्गपट्ठिया । सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ।। ६३ ।। कु प्रवचनपाखाण्डिनः, सर्व उन्मार्गप्रस्थिताः । सन्मार्ग तु जिनाख्यातम्, एष मार्गो हि उत्तमः ।। ६३ ।। संस्कृत : ४४६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy