SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ L1 Techuter a 板一次国米纸) मूल : संस्कृत : मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ४४४ महामे हप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ, सित्ता नो डहन्ति मे ।। ५१ ।। महामेघप्रसूतातू, गृहीत्वा वारि जलोत्तमम् । सिञ्चामि सततं देहं, सिक्ता न च दहन्ति माम् ।। ५१ ।। अग्गी य इइ के बुत्ते, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ।। ५२ ।। अग्नयश्चेति के उक्ताः, केशी गौतममब्रवीत् । ततः केशिनं ब्रुवन्तं तु, गौतम इदमब्रवीत् ।। ५२ ।। कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं । सुयधाराभिहया सन्ता, भिन्ना नहन्ति मे ।। ५३ ।। कषाया अग्नय उक्ताः, श्रुतशीलतपो जलम् । श्रुतधाराभिहताः सन्तः, भिन्नाः खलु न दहन्ति माम् ।। ५३ ।। साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ! ।। ५४ ।। साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम ! ।। ५४ ।। अयं साहसिओ भीमो, दुट्ठस्सो परिधावई । जंसि गोयम! आरूढो, कहं तेण न हीरसि ? ।। ५५ ।। अयं साहसिको भीमः, दुष्टाश्वः परिधावति । यस्मिन् गौतम! आरूढः, कथं तेन न ह्रियसे ।। ५५ ।। पहावन्तं निगिण्हामि, सुयरस्सी समाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जई ।। ५६ ।। प्रधावन्तं निगुण्हामि, श्रुतरश्मिसमाहितम् । न मे गच्छत्युन्मार्ग, मार्गं च प्रतिपद्यते ।। ५६ ।। आसे य इइ के बुत्ते, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ।। ५७ ।। अश्वश्चेति क उक्तः, केशी गौतममब्रवीत् । ततः केशिनं ब्रुवन्तं तु गौतम इदमब्रवीत् ।। ५७ ।। उत्तराध्ययन सूत्र लिह
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy