SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ मूल: समागया बहू तत्थ, पासंडा को उगासिया।। गिहत्थाणं अणेगाओ, साहस्सीओ समागया ।। १६ ।। समागता बहवस्तत्र, पाखण्डाः कौतु काश्रिताः ।। गृहस्थानामने कानां, सहस्राणि समागतानि ।। १६ ।। संस्कृत : मूल : दे वदाणवगन्धवा, जक्खारक्खा सकिन्नरा । अदिस्साणं च भूयाणं, आसी तत्थ समागमो ।। २० ।। दे वदानवगन्धर्वाः, यक्षराक्षसकिन्नराः ।। अदृश्यानां च भूतानाम्, आसीत् तत्र समागमः ।।२०।। संस्कृत: मूल : पुच्छामि ते महाभाग! केसी गोयममब्बवी। तओ केसिं बुवन्तं तु, गोयमो इणमब्बवी ।। २१ ।। पृच्छामि त्वां महाभाग! के शीगौ तम मब्रवीत् ।। ततः केशिनं ब्रुवन्तं तु, गौतम इदमब्रवीत् ।। २१ ।। संस्कृत : मूल : पुच्छ भन्ते! जहिच्छं ते, केसिं गोयमअब्बवी । तओ केसी अणुनाए, गोयमं इणमब्बवी ।। २२ ।। पृच्छतु भदन्त! यथेष्टं ते, केशिनं गौतमोऽबवीत् । ततः के शी अनुज्ञातः, गौतममिदमब्रवीत् ।। २२ ।। संस्कृत : मूल : चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेण, पासेण य महामुणी ।। २३ ।। चातुर्यामश्च यो धर्मः, यो ऽयं पंचशिक्षितः । देशितो वर्धमानेन, पार्वे ण च महामुनिना ।। २३ ।। संस्कृत : मूल : एगकज्ज पवत्राणं, विसे से किं नु कारणं? । धम्मे दुविहे मेहावी, कहं विप्पच्चओ न ते ।। २४ ।। एककार्य प्रपत्रयोः, विशेष किन्न् कारणम् ? । धर्मे द्विविधे मेधाविन्! कथं विप्रत्ययो न ते ।। २४ ।। संस्कृत : मूल : तओ केसिं बुवन्तं तु, गोयमो इणमब्बवी । पन्ना समिक्खए धम्म, तत्तं तत्तविणिच्छियं ।। २५ ।। ततः केशिनं ब्रुवन्तं तु, गौतम इदमब्रवीत् । प्रज्ञा समीक्षते धर्म, तत्त्वं तत्त्वविनिश्चयम् ।।२५ ।। संस्कृत : ४३४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy