________________
TEKOKEDKA
1.tbpor
मूल :
संस्कृत :
मूल :
संस्कृत :
मूल :
संस्कृत :
मूल :
संस्कृत :
मूल
संस्कृत :
मूल :
संस्कृत :
४२२
गोवालो भंडवालो वा, जहा तद्दव्व ऽणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ।। ४६ ।। गोपालो भाण्डपालो वा यथा तद्रव्याऽनीश्वरः । एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ।। ४६ ।।
तीसे सो वयणं सोच्चा, संजयाए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ।। ४७ ।। तस्याः स वचनं श्रुत्वा, संयतायाः सुभाषितम् । अंकुशेन यथा नागः, धर्म सम्प्रतिपादितः ।। ४७ ।।
कोहं माणं निगिण्हित्ता, माया लोभं च सव्वसो । इंदियाई वसे काउं, अप्पाणं उवसं हरे ।। ४८ ।। क्रोधं मानं निगृह्य, मायां लोभं च सर्वशः । इन्द्रियाणि वशीकृत्य, आत्मानमुपसमाहरत् ।। ४८ ।।
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । सामण्णं निच्चलं फासे, जावज्जीवं दढव्वओ ।। ४६ ।। मनोगुप्तो वचो गुप्तः, कार्यगुप्तो जितेन्द्रियः । श्रामण्यं निश्चलमस्प्राक्षीत्, यावज्जीवं दृढव्रतः ।। ४६ ।।
उग्गं तवं चरित्ताणं, जाया दोण्णि वि केवली । सव्वं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ।। ५० ।। उग्र तपश्चरित्वा, जाती द्वावपि केवलिनी । सर्वं
कर्म क्षपयित्वा, सिद्धिं प्राप्तावनुत्तराम् ।। ५० ।।
एवं करेंति संबुद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से पुरिसोत्तमो ।। ५१ ।। त्ति बेमि ।
एवं कुर्वन्ति सम्बुद्धाः पण्डिताः विनिवर्त्तन्ते भोगेभ्यः, यथा स
प्रविचक्षणाः । पुरुषोत्तमः ।। ५१ ।।
इति ब्रवीमि ।
ঙ
उत्तराध्ययन सूत्र