SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ मूल : दट्ठू ण रहने मि तं, भग्गुज्जो य-पराजियं ।। राईमई असंभंता, अप्पाणं संवरे तहिं ।। । ३६ ।। दृष्ट्वा रथने मिं तं, भग्नो द्योग-पराजितम् । राजीमत्यसाम्भ्रान्ता, आत्मानं समवारीत तत्र ।। ३६ ।। संस्कृत : मूल : अह सा रायवर कना, सुटिया नियमवए । जाइं कुलं च सीलं च, रक्खमाणी तयं वए।। ४० ।। अथ सा राजवर कन्या, सुस्थिता नियमव्र ते ।। जातिं कुलं च शीलं च, रक्षन्ती तकमवदत् ।। ४० ।। संस्कृत: मूल संस्कृत : जइसि रूवेण वेसमणो, ललिएण नलकूबरो । तहावि ते न इच्छामि, जइसि सक्खं पुरंदरो ।। ४१ ।। यद्यपि रूपेण वै श्रवणः, ललिते न नलकू बरः । तथापि त्वां नेच्छामि, यद्यसि साक्षात् पुरन्दरः ।। ४१ ।। पक्ख दे' जलियं जो इं, धूमके उ दुरासयं । नेच्छंति वंतयं भोत्तुं, कुले जाया अगंधणे ।। ४२ ।। प्रस्कन्दते ज्वलितं ज्योतिषम्, धूमकेतुं दुरासदम्। नेच्छन्ति वान्तं भोक्तुं, कुले जाता अगन्धने ।। ४२।। मूल : संस्कृत : मूल : धिरत्थ तेऽजसोकामी!, जो तं जीविय-कारणा। वंतं इच्छसि आवेळ, सेयं ते मरणं भवे ।। ४३ ।। धिगस्तु ते ऽयशस्कामिन्, यस्त्वं जीवितकारणात् । वान्तमिच्छ स्यापातु, श्रेयस्ते मरणं भवेत् ।। ४३ ।। संस्कृत : मूल : अहं च भोगरायस्स, तं चसि अंधग-वण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ।। ४४ ।। अहं च भोजराजस्य, त्वं चास्यन्धकवृष्णेः । मा कुले गन्धनौ भूव, संयमं निभृतश्चर ।। ४४ ।। संस्कृत मूल : जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धो व्व हडो, अट्टिअप्पा भविस्ससि ।। ४५ ।। यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः । वाताविद्ध इव हडः, अस्थितात्मा भविष्यसि ।। ४५ ।। संस्कृत : ४२० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy