SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मूल : आसणे उवचिडेज्जा, अणुच्चे अकुए थिरे । अप्पुट्ठाई निरुट्ठाई, निसीएज्जप्पकुक्कुए ।। ३० ।। आसने उपतिष्ठेत् , अनुच्चे अकुचे स्थिरे । अल्पोत्थायी निरुत्थायी, निषीदेदल्पकुक्कुचः ।। ३०।। संस्कृत : मूल : कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ।। ३१ ।। कालेन निष्क्रमेद् भिक्षुः, कालेन च प्रतिक्रमेत् । अकालं च विवर्त्य, काले कार्य समाचरेत् ।। ३१।। संस्कृत : मूल : परिवाडीए न चिठेज्जा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मियं कालेण भक्खए ।। ३२ ।। परिपाट्यां न तिष्ठेत्, भिक्षुर्दतैषणां चरेत् ।। प्रतिरूपेणैषयित्वा, मितं कालेन भक्षयेत् ।। ३२।। संस्कृत : मूल : नाइदूरमणासन्ने, नन्नेसिं चक्खुफासओ । एगो चिट्ठज्ज भत्तट्ठा, लंघित्ता तं नइक्कमे ।। ३३ ।। नातिदूरमनासन्नः, नान्येषां चक्षुस्पर्शतः।। एकस्तिष्ठेद् भक्तार्थं, लवयित्वा तं नातिक्रमेत् ।। ३३।। संस्कृत : मूल : नाइउच्चे व नीए वा, नासन्ने नाइदूरओ। फासुयं परकडं पिण्डं, पडिगाहेज्ज संजए ।। ३४ ।। नात्युच्चैर्नी चैर्वा, नासन्ने नातिदूरतः।। प्रासुकं परकृतं पिण्डं, प्रतिगृह्णीयात् संयतः ।। ३४।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy