SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ मूल : अहिंस-सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । पडिवज्जिया पंच-महब्बयाणि, चरिज्ज धम्मं जिणदेसियं विऊ ।। १२ ।। अहिंसां सत्यं चाऽस्तेनकं च. ततश्च ब्रह्मा ऽपरिग्रहं च । प्रतिपद्य पंच महाव्रतानि, चरेद् धर्म जिनदेशितं विद्वान् ।। १२ ।। । संस्कृत : मूल : सव्वेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजय-बंभयारी । सावज्जजोगं परिवज्जयंतो, चरिज्ज भिक्खू सुसमाहिइंदिए ।। १३ ।। सर्वेषु भूतेषु दयाऽनुकम्पी, क्षान्ति-क्षमः संयतो ब्रह्मचारी। सावधयोगं परिवर्जयन्, चरेद् भिक्षुः सुसमाहितेन्द्रियः ।। १३ ।। संस्कृत : मूल : कालेण कालं विहरेज्ज रट्टे, बलाबलं जाणिय अप्पणो य । सीहो व सद्देण न संतसेज्जा, वयजोग सुच्चा न असब्भमाहु ।। १४ ।। कालेन कालं विहरेत् राष्ट्र, बलाबलं ज्ञात्वाऽऽत्मनश्च । सिंह इव शब्देन न संत्रस्येत्, वाग्योगं श्रुत्वा नाऽसभ्यं आह ।। १४ ।। संस्कृत : मूल: उवेहमाणो उ परिव्वएज्जा, पियमप्पियं सव्व तितिक्खएज्जा। न सव्व सव्वत्थ ऽभिरोयएज्जा, न यावि पूर्य गरहं च संजए ।। १५ ।। उपेक्षमाणस्तु परिव्रजेत्, प्रियमप्रियं सर्वं तितिक्षेत् । न सर्वं सर्वत्राऽभिरोचयेत्, न चापि पूजां गहाँ च संयतः ।। १५ ।। संस्कृत अणेगछंदा इह माणवेहिं, जे भावओ संपगरेइ भिक्खू । भय-भेरवा तत्थ उइंति भीमा, दिव्वा मणुस्सा अदुवा तिरिच्छा ।। १६ ।। अनेकच्छन्दांसीह मानवेषु, यान् भावतः सम्प्रकरोति भिक्षुः ।। भयभैरवास्तत्रोद्यन्ति भीमाः, दिव्या मानुष्या अथवा तैरश्चाः ।। १६ ।। संस्कृत : परीसहा दुविसहा अणेगे, सीयंति जत्था बहुकायरा नरा । से तत्थ पत्ते न वहिज्ज पंडिए, संगामसीसे इव नागराया ।। १७ ।। परीषहा दुर्विषहा अनेके, सीदन्ति यत्र बहुकातरा नराः । स तत्र प्राप्तो न व्यथेत् भिक्षुः, संग्रामशीर्ष इव नागराजः ।। १७ ।। संस्कृत ३६८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy