SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ मूल: बावत्तरी कलाओ य, सिक्खिाए नीइको विए। जो व्वणेण य संपन्ने, सुरूवे पियदं सणे ।। ६ ।। द्वासप्तति-कलाश्च, शिक्षते नीति-कोविदः । यो वनेन च सम्पन्नः, सु रूपः प्रियदर्शनः । ६ ।। - संस्कृत : मूल : तस्स रूववई भज्जं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुन्दगो जहा ।। ७ ।। तस्य रूपवती भार्यां, पिताऽऽनयति रूपिणीम् । प्रासादे क्रीडति रम्ये, देवो दोगुन्दको यथा ।। ७ ।। संस्कृत मूल : अह अन्नया कयाई, पासायालोयणे ठिओ । वज्झ-मंडण-सो भागं, वज्झं पासइ वज्झगं ।। ८ ।। अथाऽन्यदा कदाचित, प्रासादालोकने स्थितः । वध्य-मण्डन-शोभाकं, वध्यं पश्यति वध्यगम् ।।८।। संस्कृत संस्कृत: तं पासिऊण संविग्गो, समुद्दपालो इणमब्बवी । अहोऽसुहाण कम्माणं, निज्जाणं पावगं इमं ।। ६ ।। तं दृष्ट्वा सं विग्नः, समुद्र पाल इदमब्रवीत् । अहोऽशुभानां कर्मणां, निर्याणं पापकमिदम् ।।६।। संबुद्धो सो तहिं भगवं, परं संवेगमागओ । आपुच्छऽम्मापियरो, पव्वए अणगारियं ।। १०।। सम्बन्द्रः स तत्र भगवान. परं संवेगमागतः ।। आपृच्छ्या ऽम्बा-पितरौ, प्रव्र जितो ऽन गारिताम् ।। १० ।। मूल : संस्कृत : मूल : जहित्तु संगं च महाकिलेसं, महंतमोहं कसिणं भयावहं । परियाय-धम्मचऽभिरोयएज्जा, वयाणि सीलाणि परीसहेय।।११।। हित्वा संगं च महाक्लेशं, महामोहं कृत्स्नं भयावहम् । पर्यायधर्म चाऽभिरोचयेत्, व्रतानि शीलानि परीषहांश्च ।। ११ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy