SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ 茶0兴国米乐园 Try Toma मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत मूल : संस्कृत : मूल : संस्कृत ३८४ जे लक्खणं सुविण पजमाणे, निमित्त कोऊहल-संपगाढे । कुहेड - विज्जासवदार - जीवी, न गच्छई सरणं तम्मि काले ।। ४५ ।। यो लक्षणं स्वप्नं प्रयुञ्जानः, निमित्त कौतूहल- सम्प्रगाढः । कुहेट-विद्याऽऽस्रवद्वार-जीवी, न गच्छति शरणं तस्मिन् काले ।। ४५ ।। तमंतमेणेव उ से असीले, सया दुही विप्परियामुवेइ । संधावई नरग-तिरिक्ख-जोणिं, मोणं विराहित्तु असाहुरूवे ।। ४६ ।। तमस्तमसैव तु स अशीलः, सदा दुःखी विपर्यासमुपैति । सन्धावति नरक-तिर्यग्योनी, मौनं विराध्याऽसाधुरूपः ।। ४६ ।। उद्देसियं कीयगडं नियागं, न मुच्चई किंचि अणेसणिज्जं । अग्गी विवा सव्वभक्खी भवित्ता, इतो चुओ गच्छइ कट्टु पावं ।। ४७ ।। औद्देशिकं क्रीतकृतं नियागं, न मुञ्चति किंचिदनेषणीयम् । अग्निरिवसर्वभक्षी भूत्वा, इतश्च्युतो (दुर्गतिं) गच्छति कृत्वा पापम् ।। ४७ ।। न तं अरी कंटछेत्ता करेइ, जं से करे अप्पणिया दुरप्पा | से नाहिई मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ।। ४८ ।। न तदरिः कण्टछेत्ता करोति, यत्तस्य करोत्यात्मीया दुरात्मता । स ज्ञास्यति मृत्यृमुखं तु प्राप्तः, पश्चादनुतापेन दयाविहीनः ।। ४८ ।। निरट्टिया नग्गरुई उ तस्स, जे उत्तमटं विवियासमेइ । इमे वि से नत्थि परे वि लोए, दुहओ वि से झिज्जइ तत्थ लोए ।। ४६ ।। निरर्थिका नाग्न्यरुचिस्तु तस्य य उत्तमार्थे विपर्यासमेति । अयमपि तस्य नास्ति परोऽपि लोकः, द्विधाऽपि स क्षीयते तत्र लोके ।। ४६ ।। उत्तराध्ययन सूत्र CC
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy