SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ महापभावस्स महाजसस्स, मियाइ पुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्सुयं ।। ६८ ।। महाप्रभावस्य महायशसः, मृगायाः पुत्रस्य निशम्य भाषितम् । तपः प्रधानं चरितं चोत्तम, गति-प्रधानं च त्रिलोक-विश्रुतम् ।।६८ || संस्कृत मूल : वियाणिया दुक्खविवड्ढणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महं ।। ६६ ।। ति बेमि। विज्ञाय दुःखविवर्धनं धनं, ममत्व-बन्धं च महाभयावहम् ।। सुखावहां धर्मधुरामनुत्तरां, धारयध्वं निर्वाणगुणावहां महतीम् ।। ६६|| इति ब्रवीमि । संस्कृत: उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy