SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ मूल : बला संडास-तुण्डे हिं, लोहतुण्डे हिं पक्खिाहिं । विलुत्तो विल वं तो ऽहं , ढंकगिद्धे हिंऽणं तसो ।। ५६ ।। बलात् सन्दं श-तुण्डे :, लोहतुण्डे : पक्षिभिः। विलुप्तो विलपन्नहं, ढंक गृध रनन्तशः ।।५।। संस्कृत तण्हा-किलं तो धावंतो, पत्तो वे यरणिं नई । जलं पाहिं ति चिंतंतो, खुरधाराहिं विवाइओ ।। ६० ।। तृष्णा-क्लान्तो धावन्, प्राप्तो वैतरणी नदीम् ।। जलं पास्यामीति चिन्तयन्, भुरधाराभियापादितः ।। ६० ।। संस्कृत मूल : उण्हाभितत्तो संपत्तो, असि पत्तं महावणं । असि पत्तेहिं पडं ते हिं, छिन्नपुवो अणे गसो ।। ६१ ।। उष्णाभितप्तः सम्प्राप्तः असिपत्रं महावनम । असि पत्रैः पतभिः , छिन्नपूवो ऽने कशः ।। ६१ ।। संस्कृत : मूल : मुग्गरे हिं भुसुंडीहिं, सूले हिं मुसले हि य । गयासं भग्गगत्ते हिं. पत्तं दक्खं अणं तसो ।। ६२ मुद्गरै भुशुडीभिः, शूलै मुशले श्च । गदासं भाग्न गात्रै:, प्राप्तं दु:खा मनन्तशः ।। ६२ ।। संस्कृत : मूल : खुरेहिं तिक्खधारेहिं, छुरियाहिं कप्पणीहि य । कप्पिओ फालिओ छिनो, उक्कित्तो य अणेगसो ।। ६३ ।। शुरै स्तीक्ष्णधारः, क्षरिकाभिः कल्पनाभिश्च । कल्पितः पाटितश्छिन्नः, उत्कृत्तश्चाने कशः ।।६३।। संस्कृत मूल : पासे हिं कूडजाले हिं, मिओ वा अवसो अहं । वाहिओ बद्ध-रुद्धो अ, बहू चेव विवाइओ ।। ६४ ।। पार्श: कूट जालै :, मृग इवावशो ऽहम् । वाहितो बद्धरुद्धो वा, बहुशश्चैव विपादितः ।। ६४ ।। संस्कृत मूल : गले हिं मगरजाले हिं, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ य अणंतसो ।। ६५ ।। गले म कर जाले, मत्स्य इवावशो ऽहम् । उल्लिखितः पाटितो गृहीतः, मारितश्चानन्तशः ।। ६५ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy