SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अम्मताय! मए भोगा, भुत्ता विसफलो वमा । पच्छा कडु य-विवागा, अणुबंध-दुहावहा ।। १२ ।। अम्ब तात! मया भोगाः, भुक्ता विषफलोपमाः । पश्चात् कटु क-विपाकाः, अनुबन्ध-दुःखावहाः ।। १२ ।। संस्कृत : मूल : इमं सरीरं अणिच्चं, असुइं असु इ-संभवं । असास यावासमिणं, दुक्खा-के साण भायणं ।। १३ ।। इदं शरीर म नित्यं, अशुच्य शुचि-सम्भवम् । अशाश्वतावासमिदं, दुखाक्ले शानां भाजनम् ।। १३ ।। संस्कृत : असासए सरीरम्मि, रई नोवल भामहं । पच्छा पुरा व चइयव्वे, फेण-बुब्बुय-सन्निभे ।। १४ ।। अशाश्वते शरीरे, रतिं नो पलभो ऽहम् । पश्चात् पुरा वा त्यक्तव्ये, फेन-बुबुद्-सन्निभे ।। १४ ।। संस्कृत मूल : माणु सत्ते असारम्मि, वाही-रोगाण आलए । जरा-मरण-घत्थम्मि, खणं पि न रमामहं ।। १५ ।। मानुषत्वे असारे, व्याधि-रोगाणामाल ये । जरा-मरण-ग्र स्ते, क्षणमपि न रमे ऽहम् ।। १५ ।। संस्कृत जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ।। १६ ।। जन्म दुःखं जरा दुःख, रोगाश्च मरणानि च । अहो दुःखं खलु संसारः, यत्र क्लिश्यन्ति जन्तवः ।। १६ ।। संस्कृत : खेत्तं वत्थु हिरण्णं च, पुत्त-दारं च बंधवा । चइत्ताणं इमं दे हं, गंतव्यमवसस्स मे ।। १७ ।। क्षेत्रं वास्तु हिरण्यं च, पुत्रदारांश्च बान्धवान् ।। त्य क्त्वे में देखें, गन्तव्यम व शस्य मे ।। १७ ।। संस्कृत मूल : जहा किं पागफलाणं, परिणामो न सुन्दरो । एवं भुत्ताण भोगाणं, परिणामो न सुन्दरो ।। १८ ।। यथा किम्पाक-फलानां, परिणामो न सुन्दरः ।। यथा किम्पाक-फलाना, एवं भुक्तानां भोगानां, परिणामो न सुन्दरः ।। १ ।। संस्कृत : ३३८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy