SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मल: सुणियाऽभावं साणस्स, सूयरस्स नरस्स य । विणए टवेज्ज अप्पाणं, इच्छन्तो हियमप्पणो ।। ६ ।। श्रुत्वाऽभावं शुन्याः, शूकरस्य नरस्य च। विनये स्थापयेदात्मानम्, इच्छन् हितमात्मनः ।। ६ ।। संस्कृत तम्हा विणयमेसिज्जा, सीलं पडिलभेज्जओ। बुद्धपुत्त नियागट्टी, न निक्कसिज्जइ कण्हुई ।। ७ ।। तस्माद् विनयमेषयेत् , शीलं प्रतिलभेत यतः । बुद्धपुत्रो नियागार्थी, न निष्कास्यते कुतश्चित् ।।७।। संस्कृत : मूल : निस्सन्ते सियाऽमुहरी, बुद्धाणं अन्तिए सया । अट्टजुत्ताणि सिक्खिज्जा, निरट्ठाणि उ बज्जए ।। ८ ।। निःशान्तः स्यादमुखरिः, बुद्धानामन्तिके सदा । अर्थयुक्तानि शिक्षेत, निरर्थानि तु वर्जयेत् ।। ८ ।। संस्कृत : मूल : अणुसासिओ न कुप्पिज्जा, खंति सेविज्ज पण्डिए । खुड्डेहिं सह संसग्गिं, हासं कीडं च वज्जए ।।६।। अनुशासितो न कुप्येत्, शांति सेवेत पण्डितः । क्षुद्रैः सह संसर्ग, हासं क्रीडां च वर्जयेत् ।।६।। संस्कृत : मूल: मा य चण्डालियं कासी, बहुयं मा य आलवे कालेण य अहिज्जित्ता, तओ झाएज्ज एगगो ।। १० ।। मा च चण्डालिकं कार्षीः, बहुकं मा चालपेत् । कालेन चाधीत्य, ततो ध्यायेदेककः।।१०।। संस्कृत : मूल : आहच्च चण्डालियं कटु, न निण्हविज्ज कयाइवि । कडं कडे त्ति भासेज्जा, अकडं नो कडे त्ति य ।। ११ ।। आहत्य चण्डालिकं कृत्वा, न निवीत कदापि च। कृतं कृतमिति भाषेत, अकृतं नो कृतमिति च।।११।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy