SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ मूल : एगच्छत्तं पसाहित्ता, महिं माण-निसूरणो । हरिसेणो मणुस्सिन्दो, पत्तो गइमणुत्तरं ।। ४२ ।। एक-च्छत्रां प्रसाध्य, महीं मान-निषूदनः ।। हरिषेणो मनुष्येन्द्रः, प्राप्तो गतिमनुत्तराम् ।। ४२ ।। संस्कृत : मूल : अन्निओ रायसहस्सेहिं, सुपरिच्चाई दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ।। ४३ ।। अन्वितो राजसहस्रः, सुपरित्यागी दममचरत् । जयनामा जिनाख्यातं, प्राप्तो गतिमनुत्तराम् ।। ४३ ।। संस्कृत : मूल : दसण्णरज्जं मुइयं, चइत्ताणं मुणी चरे । दसण्णभद्दो निक्खन्तो, सक्खं सक्केण चोइओ ।। ४४ ।। दशार्ण राज्यं मुदितं, त्यक्त्वा मुनिरचरत् । दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितः ।। ४४ ।। संस्कृत : नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। जहित्ता रज्जं वइदेही, सामण्णे पज्जुवट्ठिओ।। ४५ ।। नमिर्नमयति आत्मानं, साक्षाच्छऋण चोदितः । त्यक्त्वा राज्यं वैदेही, श्रामण्ये पर्युपस्थितः ।। ४५ ।। संस्कृत मूल : करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो । नमी राया विदेहेसु, गंधारेसु य नग्गई ।। ४६ ।। करकण्डुः कलिंगेषु, पाञ्चालेषु च द्विमुखः । नमी राजा विदेहेषु, गान्धारेषु च नग्गतिः ।। ४६ ।। संस्कृत मूल : एए नरिंदवसभा, निक्खंता जिणसासणे पुत्ते रज्जे ठवित्ताणं, सामण्णे पज्जुवट्टिया ।। ४७ ।। एते नरेन्द्र वृषभाः, निष्क्रान्ता जिनशासने । पुत्रान् राज्ये स्थापयित्वा, श्रामण्ये पर्युपस्थिताः ।। ४७ ।। संस्कृत : ३२४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy