SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ मूल : इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विज्जाचरण-संपन्ने, सच्चे सच्च-परक्कमे ।। २४ । इति प्रादुरकरोद् बुद्धः, ज्ञातकः परिनिर्वृतः।। विद्या-चरण-सम्पन्नः, सत्यः सत्य--पराक्रमः ।। २४।। संस्कृत : मूल : पडंति नरए घोरे, जे नरा पावकारिणो । दिवं च गई गच्छंति, चरित्ता धम्ममारियं ।। २५ ।। पतन्ति नरके घोरे, ये नराः पापकारिणः । दिव्यां च गतिं गच्छन्ति, चरित्वा धर्ममार्यम् ।। २५ ।। संस्कृत : मूल : मायावुइयमेयं तु, मुसा भासा निरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ।। २६ ।। मायोक्तमे तत्तु, मृषा भाषा निरर्थका। सं यच्छन्नप्यहं, वसामि ईर्यायां च ।। २६ ।। संस्कृत : मूल : सब्वे ते विइया मज्झं, मिच्छादिट्ठी अणारिया। विज्जमाणे परे लोए, सम्मं जाणामि अप्पयं ।। २७ ।। सर्वे ते विदिता मम, मिथ्यादृष्टयोऽनार्याः । विद्यमाने परे लोके, सम्यक् जानाम्यात्मानम् ।। २७ ।। संस्कृत : मूल : अहमासी महापाणे, जुइमं वरिस-सओवमे । जा सा पाली महापाली, दिव्वा वरिस-सओवमा ।। २८ ।। अहमासं महाप्राणे, द्युतिमान् वर्षशतोपमः । या सा पाली महापाली, दिव्या वर्ष-शतोपमाः ।। २८ ।। संस्कृत : से चुए बंभलोगाओ, माणुसं भवमागए। अप्पणो य परेसिं च, आउं जाणे जहा तहा ।। २६ ।। स च्युता ब्रह्मलोकात्, मानुष्यं भवमागतः । आत्मनश्च परेषां च, आयुर्जानामि यथा तथा ।। २६ ।। संस्कृत : ३१५ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy