SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मुल: जया सव्वं परिच्चज्ज, गंतव्वमवसस्स ते । अणिच्चे जीवलोगम्मि, किं रज्जम्मि पसज्जसि? ।। १२ ।। यदा सर्वं परित्यज्य, गन्तव्यमवशस्य ते।। अनित्ये जीवलोके, किं राज्ये प्रसजसि? ।। १२ ।। संस्कृत : मूल : जीवियं चेव रूवं च, विज्जुसंपाय-चंचलं । जत्थ तं मुज्झसी रायं!, पेच्चत्थं नावबुज्झसे ।। १३ ।। जीवितं चैव रूपं च, विद्युत्संपात-चंचलम् । यत्र त्वं मुह्यसि राजन्! प्रेत्यार्थ नावबुध्यसे? ।। १३ ।। संस्कृत : मूल : दाराणि य सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति य ।। १४ ।। दाराश्च सुताश्चैव, मित्राणि च तथा बान्धवाः । जीवन्तमनुजीवन्ति, मृतं नाऽनुव्रजन्ति च ।। १४ ।। संस्कृत : मूल : नीहरंति मयं पुत्ता, पियरं परमक्खिया । पियरो वि तहा पुत्ते, बंधू रायं! तवं चरे ।। १५ ।। निःसारयन्ति मृतं पुत्राः, पितरं परमदुःखिताः । पितरोऽपि तथा पुत्रान्, बन्धवो राजन्! तपश्चरेः ।। १५ ।। संस्कृत : मूल : तओ तेणऽज्जिए दब्बे, दारे य परिरक्खिए । कीलंतऽन्ने नरा रायं! हट्ठ-तुट्ठमलंकिया ।। १६ ।। ततस्तेनाऽर्जिते द्रव्ये, दारेषु च परिरक्षितेषु । क्रीड़न्त्यन्ये नरा राजन्! हृष्ट-तुष्टा अलंकृताः ।। १६ ।। संस्कृत : मूल : तेणावि जं कयं कम्म, सुहं वा जइ वा दुहं । कम्मणा तेण संजुत्तो, गच्छई उ परं भवं ।। १७ ।। तेनाऽपि यत्कृतं कर्म, सुखं वा यदि वा दुःखम् । कर्मणा तेन संयुक्तः, गच्छति तु परं भवम् ।। १७ ।। संस्कृत : ३१४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy