SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विणयसुयं पढमं अज्झयणं (विनयश्रुतं प्रथममध्ययनम्) मूल : संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि, आणुपुव्विं सुणेह मे ।। १।। संयोगाद् विप्रमुक्तस्य, अनगारस्य भिक्षोः । विनयं प्रादुःकरिष्यामि, आनुपूर्व्या श्रृणुत मे ।। १ ।। संस्कृत : मूल: आणानि दे सकरे, गुरूणमुव वायकारए । इंगियागारसंपण्णे, से विणीए त्ति वुच्चइ ।। २ ।। आज्ञानिर्देशकरः, गुरूणामुपपातकारकः । इङ्गिताकारसंपन्नः, स विनीत इत्युच्यते ।। २।। संस्कृत : मूल : आणाऽनिद्देसकरे, गुरूणमणुववायकारए । पडिणीए असंयुद्धे, अविणीए त्ति बुच्चइ ।। ३ ।। आज्ञाऽनिर्देशकरः, गुरूणामनुपपातकारकः। प्रत्यनीको ऽसं बुद्धः, अविनीत इत्युच्यते ।। ३।। संस्कृत : मूल : जहा सुणी पूइकन्नी, निक्कसिज्जई सबसो । एव दुस्सीलपडिणीए, मुहरी निक्कसिज्जई ।। ४ ।। संस्कृत: यथा शुनी पूतिकर्णी, निष्कास्यते सर्वतः । एवं दुःशीलः प्रत्यनीकः, मुखरो निष्कास्यते ।। । मूल : संस्कृत : कणकुण्डगं चइत्ता णं, विटं भुंजइ सूयरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ।। ५ ।। कणकुण्डकं त्यक्त्वा, विष्ठां भुंक्ते शूकरः । एवं शीलं त्यक्त्वा , दुःशीले रमते मृगः ।।५।। उत्तराध्यवन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy