SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ बहुमाई पमुहरे, थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, पावसमणि त्ति वुच्चई ।। ११ ।। बहुमायी प्रमुखरः, स्तब्धो लुब्धो ऽनिग्रहः । असंविभागी अप्रीतिकरः, पापश्रमण इत्युच्यते ।। ११।। संस्कृत : विवादं च उदीरेइ, अहम्मे अत्तपन्नहा। वुग्गहे कलहे रत्ते, पावसमणित्ति वुच्चई ।। १२ ।। विवाद चोदीरयति, अधर्मे आत्म-प्रज्ञाहा। व्युद्ग्रहे कलहे रक्तः, पाप-श्रमण इत्युच्यते ।। १२ ।। संस्कृत : मूल : अथिरासणे कुक्कुइए, जत्थ-तत्थ निसीयई। आसणम्मि अणाउत्ते, पावसमणि त्ति वुच्चई ।। १३ ।। अस्थिरासनः कौकुचिकः, यत्र-तत्र निषीदति । आसने ऽनायुक्तः, पापश्रमण इत्युच्यते ।। १३ ।। संस्कृत : मूल : ससरक्खपाए सुवई, सेज्जं न पडिलेहइ। संथारए अणाउत्ते, पाव-समणि त्ति वुच्चई ।। १४ ।। स सरजस्कपादः स्वपिति, शय्यां न प्रतिलेखयति । संस्तारके ऽनायुक्तः, पाप-श्रमण इत्युच्यते ।। १४ ।। संस्कृत : दुद्ध-दही-विगईओ, आहारेइ अभिक्खणं । अरए य तवोकम्मे, पाव-समणि त्ति वुच्चई ।। १५ ।। दुग्ध-दधि-विकृतीः, आहार यत्यभीक्ष्णम् । अरतश्च तपःकर्मणि, पाप-श्रमण इत्युच्यते ।। १५ ।। संस्कृत : मूल : अत्यन्तम्मि य सूरम्मि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पाव-समणि त्ति बुच्चई ।। १६ ।। अस्तान्ते च सये. आहारयत्यभीक्ष्णम । चोदितः प्रतिचोदयति, पाप-श्रमण इत्युच्यते ।। १६ ।। संस्कृत : ३०२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy