________________
EKOKOKE
TTPS
मूल :
संस्कृत :
मूल :
संस्कृत :
२६२
देव-दानव - गंधव्वा, जक्ख- रक्खस- किन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति तं ।। १६ ।। देव-दानवगन्धर्वाः, यक्ष-राक्षस-किन्नराः । ब्रह्मचारिणं नमस्कुर्वन्ति, दुष्करं यः करोति तम् ।। १६ ।।
एस धम्मे धुवे निच्चे, सासए जिणदेसिए । सिज्झा सिज्झंति चाणेण, सिज्झिस्संति तहावरे ।। १७ ।। त्ति बेमि ।
एष धर्मो ध्रुवो नित्यः, शाश्वतो जिनदेशितः । सिद्धाः सिध्यन्ति चानेन, सेत्स्यन्ति तथाऽपरे ।। १७ ।।
इति ब्रबीमि ।
उत्तराध्ययन सूत्र