SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मूल : सद्दे रूवे य गन्धे य, रसे फासे तहेव य। पंचविहे कामगुणे, निच्चसो परिवज्जए ।। १० ।। शब्दान् रूपांश्च गन्धांश्च, रसान् स्पर्शास्तथैव च। पंचविधान् कामगुणान्, नित्यशः परिवर्जयेत् ।। १० ।। संस्कृत : मूल : आलओ थीजणाइण्णो, थीकहा य मणोरमा। संथवो चेव नारीणं, तासिं इंदियदरिसणं ।। ११ ।। आलयः स्त्रीजनाकीर्णः, स्त्रीकथा च मनोरमा ।। संस्तवश्चैव नारीणां, तासामिन्द्रियदर्शनम् ।। ११ ।। संस्कृत : मूल : कूइयं रुइयं गीयं, हास भुत्तासियाणि य। पणीय भत्तपाणं च, अइमायं पाण-भोयणं ।। १२ ।। कूजितं रुदितं गीतं, हसितं भुक्तासितानि च । प्रणीतं भक्त-पानं च, अतिमात्रं पान-भोजनम् ।। १२ ।। संस्कृत : मूल : गत्तभूसणमिटं च, कामभोगा य दुज्जया । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ।। १३ ।। संस्कृत : गात्रभूषणमिष्टं च, कामभोगाश्च दुर्जयाः । नरस्यात्मगवेषिणः विषं तालपुटं यथा ।। १३ । मूल : दुज्जए कामभोगे य, निच्चसो परिवज्जए। संकट्ठाणाणि सव्वाणि, वज्जेज्जा पणिहाणवं ।। १४ ।। दुर्जयान् कामभोगांश्च, नित्यशः परिवर्जयेत् । शंका-स्थानानि सर्वाणि, वर्जयेत प्रणिधानवान ।। १४ ।। संस्कृत : मूल : धम्माराम चरे भिक्खू, धिइमं धम्मसारही। धम्मारामरए दंते, बंभचेर-समाहिए ।। १५ ।। धर्माराम चरेद् भिक्षुः, धृतिमान् धर्मसारथिः। धर्मारामे रतो दान्तः, ब्रह्मचर्य-समाहितः ।। १५ ।। संस्कृत : २६० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy